Sanskrit tools

Sanskrit declension


Declension of प्राणाद prāṇāda, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणादम् prāṇādam
प्राणादे prāṇāde
प्राणादानि prāṇādāni
Vocative प्राणाद prāṇāda
प्राणादे prāṇāde
प्राणादानि prāṇādāni
Accusative प्राणादम् prāṇādam
प्राणादे prāṇāde
प्राणादानि prāṇādāni
Instrumental प्राणादेन prāṇādena
प्राणादाभ्याम् prāṇādābhyām
प्राणादैः prāṇādaiḥ
Dative प्राणादाय prāṇādāya
प्राणादाभ्याम् prāṇādābhyām
प्राणादेभ्यः prāṇādebhyaḥ
Ablative प्राणादात् prāṇādāt
प्राणादाभ्याम् prāṇādābhyām
प्राणादेभ्यः prāṇādebhyaḥ
Genitive प्राणादस्य prāṇādasya
प्राणादयोः prāṇādayoḥ
प्राणादानाम् prāṇādānām
Locative प्राणादे prāṇāde
प्राणादयोः prāṇādayoḥ
प्राणादेषु prāṇādeṣu