Singular | Dual | Plural | |
Nominative |
प्राणादम्
prāṇādam |
प्राणादे
prāṇāde |
प्राणादानि
prāṇādāni |
Vocative |
प्राणाद
prāṇāda |
प्राणादे
prāṇāde |
प्राणादानि
prāṇādāni |
Accusative |
प्राणादम्
prāṇādam |
प्राणादे
prāṇāde |
प्राणादानि
prāṇādāni |
Instrumental |
प्राणादेन
prāṇādena |
प्राणादाभ्याम्
prāṇādābhyām |
प्राणादैः
prāṇādaiḥ |
Dative |
प्राणादाय
prāṇādāya |
प्राणादाभ्याम्
prāṇādābhyām |
प्राणादेभ्यः
prāṇādebhyaḥ |
Ablative |
प्राणादात्
prāṇādāt |
प्राणादाभ्याम्
prāṇādābhyām |
प्राणादेभ्यः
prāṇādebhyaḥ |
Genitive |
प्राणादस्य
prāṇādasya |
प्राणादयोः
prāṇādayoḥ |
प्राणादानाम्
prāṇādānām |
Locative |
प्राणादे
prāṇāde |
प्राणादयोः
prāṇādayoḥ |
प्राणादेषु
prāṇādeṣu |