Sanskrit tools

Sanskrit declension


Declension of प्राणानुग prāṇānuga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणानुगम् prāṇānugam
प्राणानुगे prāṇānuge
प्राणानुगानि prāṇānugāni
Vocative प्राणानुग prāṇānuga
प्राणानुगे prāṇānuge
प्राणानुगानि prāṇānugāni
Accusative प्राणानुगम् prāṇānugam
प्राणानुगे prāṇānuge
प्राणानुगानि prāṇānugāni
Instrumental प्राणानुगेन prāṇānugena
प्राणानुगाभ्याम् prāṇānugābhyām
प्राणानुगैः prāṇānugaiḥ
Dative प्राणानुगाय prāṇānugāya
प्राणानुगाभ्याम् prāṇānugābhyām
प्राणानुगेभ्यः prāṇānugebhyaḥ
Ablative प्राणानुगात् prāṇānugāt
प्राणानुगाभ्याम् prāṇānugābhyām
प्राणानुगेभ्यः prāṇānugebhyaḥ
Genitive प्राणानुगस्य prāṇānugasya
प्राणानुगयोः prāṇānugayoḥ
प्राणानुगानाम् prāṇānugānām
Locative प्राणानुगे prāṇānuge
प्राणानुगयोः prāṇānugayoḥ
प्राणानुगेषु prāṇānugeṣu