Sanskrit tools

Sanskrit declension


Declension of प्राणान्त prāṇānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणान्तः prāṇāntaḥ
प्राणान्तौ prāṇāntau
प्राणान्ताः prāṇāntāḥ
Vocative प्राणान्त prāṇānta
प्राणान्तौ prāṇāntau
प्राणान्ताः prāṇāntāḥ
Accusative प्राणान्तम् prāṇāntam
प्राणान्तौ prāṇāntau
प्राणान्तान् prāṇāntān
Instrumental प्राणान्तेन prāṇāntena
प्राणान्ताभ्याम् prāṇāntābhyām
प्राणान्तैः prāṇāntaiḥ
Dative प्राणान्ताय prāṇāntāya
प्राणान्ताभ्याम् prāṇāntābhyām
प्राणान्तेभ्यः prāṇāntebhyaḥ
Ablative प्राणान्तात् prāṇāntāt
प्राणान्ताभ्याम् prāṇāntābhyām
प्राणान्तेभ्यः prāṇāntebhyaḥ
Genitive प्राणान्तस्य prāṇāntasya
प्राणान्तयोः prāṇāntayoḥ
प्राणान्तानाम् prāṇāntānām
Locative प्राणान्ते prāṇānte
प्राणान्तयोः prāṇāntayoḥ
प्राणान्तेषु prāṇānteṣu