| Singular | Dual | Plural |
Nominative |
प्राणान्तिकः
prāṇāntikaḥ
|
प्राणान्तिकौ
prāṇāntikau
|
प्राणान्तिकाः
prāṇāntikāḥ
|
Vocative |
प्राणान्तिक
prāṇāntika
|
प्राणान्तिकौ
prāṇāntikau
|
प्राणान्तिकाः
prāṇāntikāḥ
|
Accusative |
प्राणान्तिकम्
prāṇāntikam
|
प्राणान्तिकौ
prāṇāntikau
|
प्राणान्तिकान्
prāṇāntikān
|
Instrumental |
प्राणान्तिकेन
prāṇāntikena
|
प्राणान्तिकाभ्याम्
prāṇāntikābhyām
|
प्राणान्तिकैः
prāṇāntikaiḥ
|
Dative |
प्राणान्तिकाय
prāṇāntikāya
|
प्राणान्तिकाभ्याम्
prāṇāntikābhyām
|
प्राणान्तिकेभ्यः
prāṇāntikebhyaḥ
|
Ablative |
प्राणान्तिकात्
prāṇāntikāt
|
प्राणान्तिकाभ्याम्
prāṇāntikābhyām
|
प्राणान्तिकेभ्यः
prāṇāntikebhyaḥ
|
Genitive |
प्राणान्तिकस्य
prāṇāntikasya
|
प्राणान्तिकयोः
prāṇāntikayoḥ
|
प्राणान्तिकानाम्
prāṇāntikānām
|
Locative |
प्राणान्तिके
prāṇāntike
|
प्राणान्तिकयोः
prāṇāntikayoḥ
|
प्राणान्तिकेषु
prāṇāntikeṣu
|