Sanskrit tools

Sanskrit declension


Declension of प्राणान्तिक prāṇāntika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणान्तिकम् prāṇāntikam
प्राणान्तिके prāṇāntike
प्राणान्तिकानि prāṇāntikāni
Vocative प्राणान्तिक prāṇāntika
प्राणान्तिके prāṇāntike
प्राणान्तिकानि prāṇāntikāni
Accusative प्राणान्तिकम् prāṇāntikam
प्राणान्तिके prāṇāntike
प्राणान्तिकानि prāṇāntikāni
Instrumental प्राणान्तिकेन prāṇāntikena
प्राणान्तिकाभ्याम् prāṇāntikābhyām
प्राणान्तिकैः prāṇāntikaiḥ
Dative प्राणान्तिकाय prāṇāntikāya
प्राणान्तिकाभ्याम् prāṇāntikābhyām
प्राणान्तिकेभ्यः prāṇāntikebhyaḥ
Ablative प्राणान्तिकात् prāṇāntikāt
प्राणान्तिकाभ्याम् prāṇāntikābhyām
प्राणान्तिकेभ्यः prāṇāntikebhyaḥ
Genitive प्राणान्तिकस्य prāṇāntikasya
प्राणान्तिकयोः prāṇāntikayoḥ
प्राणान्तिकानाम् prāṇāntikānām
Locative प्राणान्तिके prāṇāntike
प्राणान्तिकयोः prāṇāntikayoḥ
प्राणान्तिकेषु prāṇāntikeṣu