| Singular | Dual | Plural |
Nominative |
प्राणापहारी
prāṇāpahārī
|
प्राणापहारिणौ
prāṇāpahāriṇau
|
प्राणापहारिणः
prāṇāpahāriṇaḥ
|
Vocative |
प्राणापहारिन्
prāṇāpahārin
|
प्राणापहारिणौ
prāṇāpahāriṇau
|
प्राणापहारिणः
prāṇāpahāriṇaḥ
|
Accusative |
प्राणापहारिणम्
prāṇāpahāriṇam
|
प्राणापहारिणौ
prāṇāpahāriṇau
|
प्राणापहारिणः
prāṇāpahāriṇaḥ
|
Instrumental |
प्राणापहारिणा
prāṇāpahāriṇā
|
प्राणापहारिभ्याम्
prāṇāpahāribhyām
|
प्राणापहारिभिः
prāṇāpahāribhiḥ
|
Dative |
प्राणापहारिणे
prāṇāpahāriṇe
|
प्राणापहारिभ्याम्
prāṇāpahāribhyām
|
प्राणापहारिभ्यः
prāṇāpahāribhyaḥ
|
Ablative |
प्राणापहारिणः
prāṇāpahāriṇaḥ
|
प्राणापहारिभ्याम्
prāṇāpahāribhyām
|
प्राणापहारिभ्यः
prāṇāpahāribhyaḥ
|
Genitive |
प्राणापहारिणः
prāṇāpahāriṇaḥ
|
प्राणापहारिणोः
prāṇāpahāriṇoḥ
|
प्राणापहारिणम्
prāṇāpahāriṇam
|
Locative |
प्राणापहारिणि
prāṇāpahāriṇi
|
प्राणापहारिणोः
prāṇāpahāriṇoḥ
|
प्राणापहारिषु
prāṇāpahāriṣu
|