| Singular | Dual | Plural |
Nominative |
प्राणापानः
prāṇāpānaḥ
|
प्राणापानौ
prāṇāpānau
|
प्राणापानाः
prāṇāpānāḥ
|
Vocative |
प्राणापान
prāṇāpāna
|
प्राणापानौ
prāṇāpānau
|
प्राणापानाः
prāṇāpānāḥ
|
Accusative |
प्राणापानम्
prāṇāpānam
|
प्राणापानौ
prāṇāpānau
|
प्राणापानान्
prāṇāpānān
|
Instrumental |
प्राणापानेन
prāṇāpānena
|
प्राणापानाभ्याम्
prāṇāpānābhyām
|
प्राणापानैः
prāṇāpānaiḥ
|
Dative |
प्राणापानाय
prāṇāpānāya
|
प्राणापानाभ्याम्
prāṇāpānābhyām
|
प्राणापानेभ्यः
prāṇāpānebhyaḥ
|
Ablative |
प्राणापानात्
prāṇāpānāt
|
प्राणापानाभ्याम्
prāṇāpānābhyām
|
प्राणापानेभ्यः
prāṇāpānebhyaḥ
|
Genitive |
प्राणापानस्य
prāṇāpānasya
|
प्राणापानयोः
prāṇāpānayoḥ
|
प्राणापानानाम्
prāṇāpānānām
|
Locative |
प्राणापाने
prāṇāpāne
|
प्राणापानयोः
prāṇāpānayoḥ
|
प्राणापानेषु
prāṇāpāneṣu
|