Sanskrit tools

Sanskrit declension


Declension of प्राणापान prāṇāpāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणापानः prāṇāpānaḥ
प्राणापानौ prāṇāpānau
प्राणापानाः prāṇāpānāḥ
Vocative प्राणापान prāṇāpāna
प्राणापानौ prāṇāpānau
प्राणापानाः prāṇāpānāḥ
Accusative प्राणापानम् prāṇāpānam
प्राणापानौ prāṇāpānau
प्राणापानान् prāṇāpānān
Instrumental प्राणापानेन prāṇāpānena
प्राणापानाभ्याम् prāṇāpānābhyām
प्राणापानैः prāṇāpānaiḥ
Dative प्राणापानाय prāṇāpānāya
प्राणापानाभ्याम् prāṇāpānābhyām
प्राणापानेभ्यः prāṇāpānebhyaḥ
Ablative प्राणापानात् prāṇāpānāt
प्राणापानाभ्याम् prāṇāpānābhyām
प्राणापानेभ्यः prāṇāpānebhyaḥ
Genitive प्राणापानस्य prāṇāpānasya
प्राणापानयोः prāṇāpānayoḥ
प्राणापानानाम् prāṇāpānānām
Locative प्राणापाने prāṇāpāne
प्राणापानयोः prāṇāpānayoḥ
प्राणापानेषु prāṇāpāneṣu