Singular | Dual | Plural | |
Nominative |
अप्रिया
apriyā |
अप्रिये
apriye |
अप्रियाः
apriyāḥ |
Vocative |
अप्रिये
apriye |
अप्रिये
apriye |
अप्रियाः
apriyāḥ |
Accusative |
अप्रियाम्
apriyām |
अप्रिये
apriye |
अप्रियाः
apriyāḥ |
Instrumental |
अप्रियया
apriyayā |
अप्रियाभ्याम्
apriyābhyām |
अप्रियाभिः
apriyābhiḥ |
Dative |
अप्रियायै
apriyāyai |
अप्रियाभ्याम्
apriyābhyām |
अप्रियाभ्यः
apriyābhyaḥ |
Ablative |
अप्रियायाः
apriyāyāḥ |
अप्रियाभ्याम्
apriyābhyām |
अप्रियाभ्यः
apriyābhyaḥ |
Genitive |
अप्रियायाः
apriyāyāḥ |
अप्रिययोः
apriyayoḥ |
अप्रियाणाम्
apriyāṇām |
Locative |
अप्रियायाम्
apriyāyām |
अप्रिययोः
apriyayoḥ |
अप्रियासु
apriyāsu |