| Singular | Dual | Plural |
Nominative |
प्राणाभरणम्
prāṇābharaṇam
|
प्राणाभरणे
prāṇābharaṇe
|
प्राणाभरणानि
prāṇābharaṇāni
|
Vocative |
प्राणाभरण
prāṇābharaṇa
|
प्राणाभरणे
prāṇābharaṇe
|
प्राणाभरणानि
prāṇābharaṇāni
|
Accusative |
प्राणाभरणम्
prāṇābharaṇam
|
प्राणाभरणे
prāṇābharaṇe
|
प्राणाभरणानि
prāṇābharaṇāni
|
Instrumental |
प्राणाभरणेन
prāṇābharaṇena
|
प्राणाभरणाभ्याम्
prāṇābharaṇābhyām
|
प्राणाभरणैः
prāṇābharaṇaiḥ
|
Dative |
प्राणाभरणाय
prāṇābharaṇāya
|
प्राणाभरणाभ्याम्
prāṇābharaṇābhyām
|
प्राणाभरणेभ्यः
prāṇābharaṇebhyaḥ
|
Ablative |
प्राणाभरणात्
prāṇābharaṇāt
|
प्राणाभरणाभ्याम्
prāṇābharaṇābhyām
|
प्राणाभरणेभ्यः
prāṇābharaṇebhyaḥ
|
Genitive |
प्राणाभरणस्य
prāṇābharaṇasya
|
प्राणाभरणयोः
prāṇābharaṇayoḥ
|
प्राणाभरणानाम्
prāṇābharaṇānām
|
Locative |
प्राणाभरणे
prāṇābharaṇe
|
प्राणाभरणयोः
prāṇābharaṇayoḥ
|
प्राणाभरणेषु
prāṇābharaṇeṣu
|