Sanskrit tools

Sanskrit declension


Declension of अप्रिय apriya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रियम् apriyam
अप्रिये apriye
अप्रियाणि apriyāṇi
Vocative अप्रिय apriya
अप्रिये apriye
अप्रियाणि apriyāṇi
Accusative अप्रियम् apriyam
अप्रिये apriye
अप्रियाणि apriyāṇi
Instrumental अप्रियेण apriyeṇa
अप्रियाभ्याम् apriyābhyām
अप्रियैः apriyaiḥ
Dative अप्रियाय apriyāya
अप्रियाभ्याम् apriyābhyām
अप्रियेभ्यः apriyebhyaḥ
Ablative अप्रियात् apriyāt
अप्रियाभ्याम् apriyābhyām
अप्रियेभ्यः apriyebhyaḥ
Genitive अप्रियस्य apriyasya
अप्रिययोः apriyayoḥ
अप्रियाणाम् apriyāṇām
Locative अप्रिये apriye
अप्रिययोः apriyayoḥ
अप्रियेषु apriyeṣu