| Singular | Dual | Plural |
Nominative |
प्राणार्थवत्
prāṇārthavat
|
प्राणार्थवती
prāṇārthavatī
|
प्राणार्थवन्ति
prāṇārthavanti
|
Vocative |
प्राणार्थवत्
prāṇārthavat
|
प्राणार्थवती
prāṇārthavatī
|
प्राणार्थवन्ति
prāṇārthavanti
|
Accusative |
प्राणार्थवत्
prāṇārthavat
|
प्राणार्थवती
prāṇārthavatī
|
प्राणार्थवन्ति
prāṇārthavanti
|
Instrumental |
प्राणार्थवता
prāṇārthavatā
|
प्राणार्थवद्भ्याम्
prāṇārthavadbhyām
|
प्राणार्थवद्भिः
prāṇārthavadbhiḥ
|
Dative |
प्राणार्थवते
prāṇārthavate
|
प्राणार्थवद्भ्याम्
prāṇārthavadbhyām
|
प्राणार्थवद्भ्यः
prāṇārthavadbhyaḥ
|
Ablative |
प्राणार्थवतः
prāṇārthavataḥ
|
प्राणार्थवद्भ्याम्
prāṇārthavadbhyām
|
प्राणार्थवद्भ्यः
prāṇārthavadbhyaḥ
|
Genitive |
प्राणार्थवतः
prāṇārthavataḥ
|
प्राणार्थवतोः
prāṇārthavatoḥ
|
प्राणार्थवताम्
prāṇārthavatām
|
Locative |
प्राणार्थवति
prāṇārthavati
|
प्राणार्थवतोः
prāṇārthavatoḥ
|
प्राणार्थवत्सु
prāṇārthavatsu
|