Sanskrit tools

Sanskrit declension


Declension of प्राणार्थिन् prāṇārthin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative प्राणार्थि prāṇārthi
प्राणार्थिनी prāṇārthinī
प्राणार्थीनि prāṇārthīni
Vocative प्राणार्थि prāṇārthi
प्राणार्थिन् prāṇārthin
प्राणार्थिनी prāṇārthinī
प्राणार्थीनि prāṇārthīni
Accusative प्राणार्थि prāṇārthi
प्राणार्थिनी prāṇārthinī
प्राणार्थीनि prāṇārthīni
Instrumental प्राणार्थिना prāṇārthinā
प्राणार्थिभ्याम् prāṇārthibhyām
प्राणार्थिभिः prāṇārthibhiḥ
Dative प्राणार्थिने prāṇārthine
प्राणार्थिभ्याम् prāṇārthibhyām
प्राणार्थिभ्यः prāṇārthibhyaḥ
Ablative प्राणार्थिनः prāṇārthinaḥ
प्राणार्थिभ्याम् prāṇārthibhyām
प्राणार्थिभ्यः prāṇārthibhyaḥ
Genitive प्राणार्थिनः prāṇārthinaḥ
प्राणार्थिनोः prāṇārthinoḥ
प्राणार्थिनाम् prāṇārthinām
Locative प्राणार्थिनि prāṇārthini
प्राणार्थिनोः prāṇārthinoḥ
प्राणार्थिषु prāṇārthiṣu