Singular | Dual | Plural | |
Nominative |
प्राणार्थि
prāṇārthi |
प्राणार्थिनी
prāṇārthinī |
प्राणार्थीनि
prāṇārthīni |
Vocative |
प्राणार्थि
prāṇārthi प्राणार्थिन् prāṇārthin |
प्राणार्थिनी
prāṇārthinī |
प्राणार्थीनि
prāṇārthīni |
Accusative |
प्राणार्थि
prāṇārthi |
प्राणार्थिनी
prāṇārthinī |
प्राणार्थीनि
prāṇārthīni |
Instrumental |
प्राणार्थिना
prāṇārthinā |
प्राणार्थिभ्याम्
prāṇārthibhyām |
प्राणार्थिभिः
prāṇārthibhiḥ |
Dative |
प्राणार्थिने
prāṇārthine |
प्राणार्थिभ्याम्
prāṇārthibhyām |
प्राणार्थिभ्यः
prāṇārthibhyaḥ |
Ablative |
प्राणार्थिनः
prāṇārthinaḥ |
प्राणार्थिभ्याम्
prāṇārthibhyām |
प्राणार्थिभ्यः
prāṇārthibhyaḥ |
Genitive |
प्राणार्थिनः
prāṇārthinaḥ |
प्राणार्थिनोः
prāṇārthinoḥ |
प्राणार्थिनाम्
prāṇārthinām |
Locative |
प्राणार्थिनि
prāṇārthini |
प्राणार्थिनोः
prāṇārthinoḥ |
प्राणार्थिषु
prāṇārthiṣu |