Sanskrit tools

Sanskrit declension


Declension of प्राणावाय prāṇāvāya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणावायम् prāṇāvāyam
प्राणावाये prāṇāvāye
प्राणावायानि prāṇāvāyāni
Vocative प्राणावाय prāṇāvāya
प्राणावाये prāṇāvāye
प्राणावायानि prāṇāvāyāni
Accusative प्राणावायम् prāṇāvāyam
प्राणावाये prāṇāvāye
प्राणावायानि prāṇāvāyāni
Instrumental प्राणावायेन prāṇāvāyena
प्राणावायाभ्याम् prāṇāvāyābhyām
प्राणावायैः prāṇāvāyaiḥ
Dative प्राणावायाय prāṇāvāyāya
प्राणावायाभ्याम् prāṇāvāyābhyām
प्राणावायेभ्यः prāṇāvāyebhyaḥ
Ablative प्राणावायात् prāṇāvāyāt
प्राणावायाभ्याम् prāṇāvāyābhyām
प्राणावायेभ्यः prāṇāvāyebhyaḥ
Genitive प्राणावायस्य prāṇāvāyasya
प्राणावाययोः prāṇāvāyayoḥ
प्राणावायानाम् prāṇāvāyānām
Locative प्राणावाये prāṇāvāye
प्राणावाययोः prāṇāvāyayoḥ
प्राणावायेषु prāṇāvāyeṣu