Sanskrit tools

Sanskrit declension


Declension of प्राणेशा prāṇeśā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणेशा prāṇeśā
प्राणेशे prāṇeśe
प्राणेशाः prāṇeśāḥ
Vocative प्राणेशे prāṇeśe
प्राणेशे prāṇeśe
प्राणेशाः prāṇeśāḥ
Accusative प्राणेशाम् prāṇeśām
प्राणेशे prāṇeśe
प्राणेशाः prāṇeśāḥ
Instrumental प्राणेशया prāṇeśayā
प्राणेशाभ्याम् prāṇeśābhyām
प्राणेशाभिः prāṇeśābhiḥ
Dative प्राणेशायै prāṇeśāyai
प्राणेशाभ्याम् prāṇeśābhyām
प्राणेशाभ्यः prāṇeśābhyaḥ
Ablative प्राणेशायाः prāṇeśāyāḥ
प्राणेशाभ्याम् prāṇeśābhyām
प्राणेशाभ्यः prāṇeśābhyaḥ
Genitive प्राणेशायाः prāṇeśāyāḥ
प्राणेशयोः prāṇeśayoḥ
प्राणेशानाम् prāṇeśānām
Locative प्राणेशायाम् prāṇeśāyām
प्राणेशयोः prāṇeśayoḥ
प्राणेशासु prāṇeśāsu