Singular | Dual | Plural | |
Nominative |
प्राणेशा
prāṇeśā |
प्राणेशे
prāṇeśe |
प्राणेशाः
prāṇeśāḥ |
Vocative |
प्राणेशे
prāṇeśe |
प्राणेशे
prāṇeśe |
प्राणेशाः
prāṇeśāḥ |
Accusative |
प्राणेशाम्
prāṇeśām |
प्राणेशे
prāṇeśe |
प्राणेशाः
prāṇeśāḥ |
Instrumental |
प्राणेशया
prāṇeśayā |
प्राणेशाभ्याम्
prāṇeśābhyām |
प्राणेशाभिः
prāṇeśābhiḥ |
Dative |
प्राणेशायै
prāṇeśāyai |
प्राणेशाभ्याम्
prāṇeśābhyām |
प्राणेशाभ्यः
prāṇeśābhyaḥ |
Ablative |
प्राणेशायाः
prāṇeśāyāḥ |
प्राणेशाभ्याम्
prāṇeśābhyām |
प्राणेशाभ्यः
prāṇeśābhyaḥ |
Genitive |
प्राणेशायाः
prāṇeśāyāḥ |
प्राणेशयोः
prāṇeśayoḥ |
प्राणेशानाम्
prāṇeśānām |
Locative |
प्राणेशायाम्
prāṇeśāyām |
प्राणेशयोः
prāṇeśayoḥ |
प्राणेशासु
prāṇeśāsu |