Singular | Dual | Plural | |
Nominative |
अप्रियः
apriyaḥ |
अप्रियौ
apriyau |
अप्रियाः
apriyāḥ |
Vocative |
अप्रिय
apriya |
अप्रियौ
apriyau |
अप्रियाः
apriyāḥ |
Accusative |
अप्रियम्
apriyam |
अप्रियौ
apriyau |
अप्रियान्
apriyān |
Instrumental |
अप्रियेण
apriyeṇa |
अप्रियाभ्याम्
apriyābhyām |
अप्रियैः
apriyaiḥ |
Dative |
अप्रियाय
apriyāya |
अप्रियाभ्याम्
apriyābhyām |
अप्रियेभ्यः
apriyebhyaḥ |
Ablative |
अप्रियात्
apriyāt |
अप्रियाभ्याम्
apriyābhyām |
अप्रियेभ्यः
apriyebhyaḥ |
Genitive |
अप्रियस्य
apriyasya |
अप्रिययोः
apriyayoḥ |
अप्रियाणाम्
apriyāṇām |
Locative |
अप्रिये
apriye |
अप्रिययोः
apriyayoḥ |
अप्रियेषु
apriyeṣu |