| Singular | Dual | Plural |
Nominative |
प्राणैकशतविधम्
prāṇaikaśatavidham
|
प्राणैकशतविधे
prāṇaikaśatavidhe
|
प्राणैकशतविधानि
prāṇaikaśatavidhāni
|
Vocative |
प्राणैकशतविध
prāṇaikaśatavidha
|
प्राणैकशतविधे
prāṇaikaśatavidhe
|
प्राणैकशतविधानि
prāṇaikaśatavidhāni
|
Accusative |
प्राणैकशतविधम्
prāṇaikaśatavidham
|
प्राणैकशतविधे
prāṇaikaśatavidhe
|
प्राणैकशतविधानि
prāṇaikaśatavidhāni
|
Instrumental |
प्राणैकशतविधेन
prāṇaikaśatavidhena
|
प्राणैकशतविधाभ्याम्
prāṇaikaśatavidhābhyām
|
प्राणैकशतविधैः
prāṇaikaśatavidhaiḥ
|
Dative |
प्राणैकशतविधाय
prāṇaikaśatavidhāya
|
प्राणैकशतविधाभ्याम्
prāṇaikaśatavidhābhyām
|
प्राणैकशतविधेभ्यः
prāṇaikaśatavidhebhyaḥ
|
Ablative |
प्राणैकशतविधात्
prāṇaikaśatavidhāt
|
प्राणैकशतविधाभ्याम्
prāṇaikaśatavidhābhyām
|
प्राणैकशतविधेभ्यः
prāṇaikaśatavidhebhyaḥ
|
Genitive |
प्राणैकशतविधस्य
prāṇaikaśatavidhasya
|
प्राणैकशतविधयोः
prāṇaikaśatavidhayoḥ
|
प्राणैकशतविधानाम्
prāṇaikaśatavidhānām
|
Locative |
प्राणैकशतविधे
prāṇaikaśatavidhe
|
प्राणैकशतविधयोः
prāṇaikaśatavidhayoḥ
|
प्राणैकशतविधेषु
prāṇaikaśatavidheṣu
|