Sanskrit tools

Sanskrit declension


Declension of प्राणोत्क्रान्ति prāṇotkrānti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणोत्क्रान्तिः prāṇotkrāntiḥ
प्राणोत्क्रान्ती prāṇotkrāntī
प्राणोत्क्रान्तयः prāṇotkrāntayaḥ
Vocative प्राणोत्क्रान्ते prāṇotkrānte
प्राणोत्क्रान्ती prāṇotkrāntī
प्राणोत्क्रान्तयः prāṇotkrāntayaḥ
Accusative प्राणोत्क्रान्तिम् prāṇotkrāntim
प्राणोत्क्रान्ती prāṇotkrāntī
प्राणोत्क्रान्तीः prāṇotkrāntīḥ
Instrumental प्राणोत्क्रान्त्या prāṇotkrāntyā
प्राणोत्क्रान्तिभ्याम् prāṇotkrāntibhyām
प्राणोत्क्रान्तिभिः prāṇotkrāntibhiḥ
Dative प्राणोत्क्रान्तये prāṇotkrāntaye
प्राणोत्क्रान्त्यै prāṇotkrāntyai
प्राणोत्क्रान्तिभ्याम् prāṇotkrāntibhyām
प्राणोत्क्रान्तिभ्यः prāṇotkrāntibhyaḥ
Ablative प्राणोत्क्रान्तेः prāṇotkrānteḥ
प्राणोत्क्रान्त्याः prāṇotkrāntyāḥ
प्राणोत्क्रान्तिभ्याम् prāṇotkrāntibhyām
प्राणोत्क्रान्तिभ्यः prāṇotkrāntibhyaḥ
Genitive प्राणोत्क्रान्तेः prāṇotkrānteḥ
प्राणोत्क्रान्त्याः prāṇotkrāntyāḥ
प्राणोत्क्रान्त्योः prāṇotkrāntyoḥ
प्राणोत्क्रान्तीनाम् prāṇotkrāntīnām
Locative प्राणोत्क्रान्तौ prāṇotkrāntau
प्राणोत्क्रान्त्याम् prāṇotkrāntyām
प्राणोत्क्रान्त्योः prāṇotkrāntyoḥ
प्राणोत्क्रान्तिषु prāṇotkrāntiṣu