Singular | Dual | Plural | |
Nominative |
प्राणोत्क्रान्तिः
prāṇotkrāntiḥ |
प्राणोत्क्रान्ती
prāṇotkrāntī |
प्राणोत्क्रान्तयः
prāṇotkrāntayaḥ |
Vocative |
प्राणोत्क्रान्ते
prāṇotkrānte |
प्राणोत्क्रान्ती
prāṇotkrāntī |
प्राणोत्क्रान्तयः
prāṇotkrāntayaḥ |
Accusative |
प्राणोत्क्रान्तिम्
prāṇotkrāntim |
प्राणोत्क्रान्ती
prāṇotkrāntī |
प्राणोत्क्रान्तीः
prāṇotkrāntīḥ |
Instrumental |
प्राणोत्क्रान्त्या
prāṇotkrāntyā |
प्राणोत्क्रान्तिभ्याम्
prāṇotkrāntibhyām |
प्राणोत्क्रान्तिभिः
prāṇotkrāntibhiḥ |
Dative |
प्राणोत्क्रान्तये
prāṇotkrāntaye प्राणोत्क्रान्त्यै prāṇotkrāntyai |
प्राणोत्क्रान्तिभ्याम्
prāṇotkrāntibhyām |
प्राणोत्क्रान्तिभ्यः
prāṇotkrāntibhyaḥ |
Ablative |
प्राणोत्क्रान्तेः
prāṇotkrānteḥ प्राणोत्क्रान्त्याः prāṇotkrāntyāḥ |
प्राणोत्क्रान्तिभ्याम्
prāṇotkrāntibhyām |
प्राणोत्क्रान्तिभ्यः
prāṇotkrāntibhyaḥ |
Genitive |
प्राणोत्क्रान्तेः
prāṇotkrānteḥ प्राणोत्क्रान्त्याः prāṇotkrāntyāḥ |
प्राणोत्क्रान्त्योः
prāṇotkrāntyoḥ |
प्राणोत्क्रान्तीनाम्
prāṇotkrāntīnām |
Locative |
प्राणोत्क्रान्तौ
prāṇotkrāntau प्राणोत्क्रान्त्याम् prāṇotkrāntyām |
प्राणोत्क्रान्त्योः
prāṇotkrāntyoḥ |
प्राणोत्क्रान्तिषु
prāṇotkrāntiṣu |