Sanskrit tools

Sanskrit declension


Declension of प्राणोपेत prāṇopeta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणोपेतः prāṇopetaḥ
प्राणोपेतौ prāṇopetau
प्राणोपेताः prāṇopetāḥ
Vocative प्राणोपेत prāṇopeta
प्राणोपेतौ prāṇopetau
प्राणोपेताः prāṇopetāḥ
Accusative प्राणोपेतम् prāṇopetam
प्राणोपेतौ prāṇopetau
प्राणोपेतान् prāṇopetān
Instrumental प्राणोपेतेन prāṇopetena
प्राणोपेताभ्याम् prāṇopetābhyām
प्राणोपेतैः prāṇopetaiḥ
Dative प्राणोपेताय prāṇopetāya
प्राणोपेताभ्याम् prāṇopetābhyām
प्राणोपेतेभ्यः prāṇopetebhyaḥ
Ablative प्राणोपेतात् prāṇopetāt
प्राणोपेताभ्याम् prāṇopetābhyām
प्राणोपेतेभ्यः prāṇopetebhyaḥ
Genitive प्राणोपेतस्य prāṇopetasya
प्राणोपेतयोः prāṇopetayoḥ
प्राणोपेतानाम् prāṇopetānām
Locative प्राणोपेते prāṇopete
प्राणोपेतयोः prāṇopetayoḥ
प्राणोपेतेषु prāṇopeteṣu