| Singular | Dual | Plural |
Nominative |
प्राणोपेतः
prāṇopetaḥ
|
प्राणोपेतौ
prāṇopetau
|
प्राणोपेताः
prāṇopetāḥ
|
Vocative |
प्राणोपेत
prāṇopeta
|
प्राणोपेतौ
prāṇopetau
|
प्राणोपेताः
prāṇopetāḥ
|
Accusative |
प्राणोपेतम्
prāṇopetam
|
प्राणोपेतौ
prāṇopetau
|
प्राणोपेतान्
prāṇopetān
|
Instrumental |
प्राणोपेतेन
prāṇopetena
|
प्राणोपेताभ्याम्
prāṇopetābhyām
|
प्राणोपेतैः
prāṇopetaiḥ
|
Dative |
प्राणोपेताय
prāṇopetāya
|
प्राणोपेताभ्याम्
prāṇopetābhyām
|
प्राणोपेतेभ्यः
prāṇopetebhyaḥ
|
Ablative |
प्राणोपेतात्
prāṇopetāt
|
प्राणोपेताभ्याम्
prāṇopetābhyām
|
प्राणोपेतेभ्यः
prāṇopetebhyaḥ
|
Genitive |
प्राणोपेतस्य
prāṇopetasya
|
प्राणोपेतयोः
prāṇopetayoḥ
|
प्राणोपेतानाम्
prāṇopetānām
|
Locative |
प्राणोपेते
prāṇopete
|
प्राणोपेतयोः
prāṇopetayoḥ
|
प्राणोपेतेषु
prāṇopeteṣu
|