Sanskrit tools

Sanskrit declension


Declension of प्राणथा prāṇathā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणथा prāṇathā
प्राणथे prāṇathe
प्राणथाः prāṇathāḥ
Vocative प्राणथे prāṇathe
प्राणथे prāṇathe
प्राणथाः prāṇathāḥ
Accusative प्राणथाम् prāṇathām
प्राणथे prāṇathe
प्राणथाः prāṇathāḥ
Instrumental प्राणथया prāṇathayā
प्राणथाभ्याम् prāṇathābhyām
प्राणथाभिः prāṇathābhiḥ
Dative प्राणथायै prāṇathāyai
प्राणथाभ्याम् prāṇathābhyām
प्राणथाभ्यः prāṇathābhyaḥ
Ablative प्राणथायाः prāṇathāyāḥ
प्राणथाभ्याम् prāṇathābhyām
प्राणथाभ्यः prāṇathābhyaḥ
Genitive प्राणथायाः prāṇathāyāḥ
प्राणथयोः prāṇathayoḥ
प्राणथानाम् prāṇathānām
Locative प्राणथायाम् prāṇathāyām
प्राणथयोः prāṇathayoḥ
प्राणथासु prāṇathāsu