Singular | Dual | Plural | |
Nominative |
प्राणथा
prāṇathā |
प्राणथे
prāṇathe |
प्राणथाः
prāṇathāḥ |
Vocative |
प्राणथे
prāṇathe |
प्राणथे
prāṇathe |
प्राणथाः
prāṇathāḥ |
Accusative |
प्राणथाम्
prāṇathām |
प्राणथे
prāṇathe |
प्राणथाः
prāṇathāḥ |
Instrumental |
प्राणथया
prāṇathayā |
प्राणथाभ्याम्
prāṇathābhyām |
प्राणथाभिः
prāṇathābhiḥ |
Dative |
प्राणथायै
prāṇathāyai |
प्राणथाभ्याम्
prāṇathābhyām |
प्राणथाभ्यः
prāṇathābhyaḥ |
Ablative |
प्राणथायाः
prāṇathāyāḥ |
प्राणथाभ्याम्
prāṇathābhyām |
प्राणथाभ्यः
prāṇathābhyaḥ |
Genitive |
प्राणथायाः
prāṇathāyāḥ |
प्राणथयोः
prāṇathayoḥ |
प्राणथानाम्
prāṇathānām |
Locative |
प्राणथायाम्
prāṇathāyām |
प्राणथयोः
prāṇathayoḥ |
प्राणथासु
prāṇathāsu |