| Singular | Dual | Plural |
Nominative |
अप्रियकरः
apriyakaraḥ
|
अप्रियकरौ
apriyakarau
|
अप्रियकराः
apriyakarāḥ
|
Vocative |
अप्रियकर
apriyakara
|
अप्रियकरौ
apriyakarau
|
अप्रियकराः
apriyakarāḥ
|
Accusative |
अप्रियकरम्
apriyakaram
|
अप्रियकरौ
apriyakarau
|
अप्रियकरान्
apriyakarān
|
Instrumental |
अप्रियकरेण
apriyakareṇa
|
अप्रियकराभ्याम्
apriyakarābhyām
|
अप्रियकरैः
apriyakaraiḥ
|
Dative |
अप्रियकराय
apriyakarāya
|
अप्रियकराभ्याम्
apriyakarābhyām
|
अप्रियकरेभ्यः
apriyakarebhyaḥ
|
Ablative |
अप्रियकरात्
apriyakarāt
|
अप्रियकराभ्याम्
apriyakarābhyām
|
अप्रियकरेभ्यः
apriyakarebhyaḥ
|
Genitive |
अप्रियकरस्य
apriyakarasya
|
अप्रियकरयोः
apriyakarayoḥ
|
अप्रियकराणाम्
apriyakarāṇām
|
Locative |
अप्रियकरे
apriyakare
|
अप्रियकरयोः
apriyakarayoḥ
|
अप्रियकरेषु
apriyakareṣu
|