Sanskrit tools

Sanskrit declension


Declension of प्राणन prāṇana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणनम् prāṇanam
प्राणने prāṇane
प्राणनानि prāṇanāni
Vocative प्राणन prāṇana
प्राणने prāṇane
प्राणनानि prāṇanāni
Accusative प्राणनम् prāṇanam
प्राणने prāṇane
प्राणनानि prāṇanāni
Instrumental प्राणनेन prāṇanena
प्राणनाभ्याम् prāṇanābhyām
प्राणनैः prāṇanaiḥ
Dative प्राणनाय prāṇanāya
प्राणनाभ्याम् prāṇanābhyām
प्राणनेभ्यः prāṇanebhyaḥ
Ablative प्राणनात् prāṇanāt
प्राणनाभ्याम् prāṇanābhyām
प्राणनेभ्यः prāṇanebhyaḥ
Genitive प्राणनस्य prāṇanasya
प्राणनयोः prāṇanayoḥ
प्राणनानाम् prāṇanānām
Locative प्राणने prāṇane
प्राणनयोः prāṇanayoḥ
प्राणनेषु prāṇaneṣu