Singular | Dual | Plural | |
Nominative |
प्राणनम्
prāṇanam |
प्राणने
prāṇane |
प्राणनानि
prāṇanāni |
Vocative |
प्राणन
prāṇana |
प्राणने
prāṇane |
प्राणनानि
prāṇanāni |
Accusative |
प्राणनम्
prāṇanam |
प्राणने
prāṇane |
प्राणनानि
prāṇanāni |
Instrumental |
प्राणनेन
prāṇanena |
प्राणनाभ्याम्
prāṇanābhyām |
प्राणनैः
prāṇanaiḥ |
Dative |
प्राणनाय
prāṇanāya |
प्राणनाभ्याम्
prāṇanābhyām |
प्राणनेभ्यः
prāṇanebhyaḥ |
Ablative |
प्राणनात्
prāṇanāt |
प्राणनाभ्याम्
prāṇanābhyām |
प्राणनेभ्यः
prāṇanebhyaḥ |
Genitive |
प्राणनस्य
prāṇanasya |
प्राणनयोः
prāṇanayoḥ |
प्राणनानाम्
prāṇanānām |
Locative |
प्राणने
prāṇane |
प्राणनयोः
prāṇanayoḥ |
प्राणनेषु
prāṇaneṣu |