| Singular | Dual | Plural |
Nominative |
प्राणनान्तः
prāṇanāntaḥ
|
प्राणनान्तौ
prāṇanāntau
|
प्राणनान्ताः
prāṇanāntāḥ
|
Vocative |
प्राणनान्त
prāṇanānta
|
प्राणनान्तौ
prāṇanāntau
|
प्राणनान्ताः
prāṇanāntāḥ
|
Accusative |
प्राणनान्तम्
prāṇanāntam
|
प्राणनान्तौ
prāṇanāntau
|
प्राणनान्तान्
prāṇanāntān
|
Instrumental |
प्राणनान्तेन
prāṇanāntena
|
प्राणनान्ताभ्याम्
prāṇanāntābhyām
|
प्राणनान्तैः
prāṇanāntaiḥ
|
Dative |
प्राणनान्ताय
prāṇanāntāya
|
प्राणनान्ताभ्याम्
prāṇanāntābhyām
|
प्राणनान्तेभ्यः
prāṇanāntebhyaḥ
|
Ablative |
प्राणनान्तात्
prāṇanāntāt
|
प्राणनान्ताभ्याम्
prāṇanāntābhyām
|
प्राणनान्तेभ्यः
prāṇanāntebhyaḥ
|
Genitive |
प्राणनान्तस्य
prāṇanāntasya
|
प्राणनान्तयोः
prāṇanāntayoḥ
|
प्राणनान्तानाम्
prāṇanāntānām
|
Locative |
प्राणनान्ते
prāṇanānte
|
प्राणनान्तयोः
prāṇanāntayoḥ
|
प्राणनान्तेषु
prāṇanānteṣu
|