Sanskrit tools

Sanskrit declension


Declension of प्राणनान्त prāṇanānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणनान्तः prāṇanāntaḥ
प्राणनान्तौ prāṇanāntau
प्राणनान्ताः prāṇanāntāḥ
Vocative प्राणनान्त prāṇanānta
प्राणनान्तौ prāṇanāntau
प्राणनान्ताः prāṇanāntāḥ
Accusative प्राणनान्तम् prāṇanāntam
प्राणनान्तौ prāṇanāntau
प्राणनान्तान् prāṇanāntān
Instrumental प्राणनान्तेन prāṇanāntena
प्राणनान्ताभ्याम् prāṇanāntābhyām
प्राणनान्तैः prāṇanāntaiḥ
Dative प्राणनान्ताय prāṇanāntāya
प्राणनान्ताभ्याम् prāṇanāntābhyām
प्राणनान्तेभ्यः prāṇanāntebhyaḥ
Ablative प्राणनान्तात् prāṇanāntāt
प्राणनान्ताभ्याम् prāṇanāntābhyām
प्राणनान्तेभ्यः prāṇanāntebhyaḥ
Genitive प्राणनान्तस्य prāṇanāntasya
प्राणनान्तयोः prāṇanāntayoḥ
प्राणनान्तानाम् prāṇanāntānām
Locative प्राणनान्ते prāṇanānte
प्राणनान्तयोः prāṇanāntayoḥ
प्राणनान्तेषु prāṇanānteṣu