Sanskrit tools

Sanskrit declension


Declension of प्राणायन prāṇāyana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणायनः prāṇāyanaḥ
प्राणायनौ prāṇāyanau
प्राणायनाः prāṇāyanāḥ
Vocative प्राणायन prāṇāyana
प्राणायनौ prāṇāyanau
प्राणायनाः prāṇāyanāḥ
Accusative प्राणायनम् prāṇāyanam
प्राणायनौ prāṇāyanau
प्राणायनान् prāṇāyanān
Instrumental प्राणायनेन prāṇāyanena
प्राणायनाभ्याम् prāṇāyanābhyām
प्राणायनैः prāṇāyanaiḥ
Dative प्राणायनाय prāṇāyanāya
प्राणायनाभ्याम् prāṇāyanābhyām
प्राणायनेभ्यः prāṇāyanebhyaḥ
Ablative प्राणायनात् prāṇāyanāt
प्राणायनाभ्याम् prāṇāyanābhyām
प्राणायनेभ्यः prāṇāyanebhyaḥ
Genitive प्राणायनस्य prāṇāyanasya
प्राणायनयोः prāṇāyanayoḥ
प्राणायनानाम् prāṇāyanānām
Locative प्राणायने prāṇāyane
प्राणायनयोः prāṇāyanayoḥ
प्राणायनेषु prāṇāyaneṣu