| Singular | Dual | Plural |
Nominative |
अप्रियकरा
apriyakarā
|
अप्रियकरे
apriyakare
|
अप्रियकराः
apriyakarāḥ
|
Vocative |
अप्रियकरे
apriyakare
|
अप्रियकरे
apriyakare
|
अप्रियकराः
apriyakarāḥ
|
Accusative |
अप्रियकराम्
apriyakarām
|
अप्रियकरे
apriyakare
|
अप्रियकराः
apriyakarāḥ
|
Instrumental |
अप्रियकरया
apriyakarayā
|
अप्रियकराभ्याम्
apriyakarābhyām
|
अप्रियकराभिः
apriyakarābhiḥ
|
Dative |
अप्रियकरायै
apriyakarāyai
|
अप्रियकराभ्याम्
apriyakarābhyām
|
अप्रियकराभ्यः
apriyakarābhyaḥ
|
Ablative |
अप्रियकरायाः
apriyakarāyāḥ
|
अप्रियकराभ्याम्
apriyakarābhyām
|
अप्रियकराभ्यः
apriyakarābhyaḥ
|
Genitive |
अप्रियकरायाः
apriyakarāyāḥ
|
अप्रियकरयोः
apriyakarayoḥ
|
अप्रियकराणाम्
apriyakarāṇām
|
Locative |
अप्रियकरायाम्
apriyakarāyām
|
अप्रियकरयोः
apriyakarayoḥ
|
अप्रियकरासु
apriyakarāsu
|