| Singular | Dual | Plural |
Nominative |
प्राणिभवः
prāṇibhavaḥ
|
प्राणिभवौ
prāṇibhavau
|
प्राणिभवाः
prāṇibhavāḥ
|
Vocative |
प्राणिभव
prāṇibhava
|
प्राणिभवौ
prāṇibhavau
|
प्राणिभवाः
prāṇibhavāḥ
|
Accusative |
प्राणिभवम्
prāṇibhavam
|
प्राणिभवौ
prāṇibhavau
|
प्राणिभवान्
prāṇibhavān
|
Instrumental |
प्राणिभवेन
prāṇibhavena
|
प्राणिभवाभ्याम्
prāṇibhavābhyām
|
प्राणिभवैः
prāṇibhavaiḥ
|
Dative |
प्राणिभवाय
prāṇibhavāya
|
प्राणिभवाभ्याम्
prāṇibhavābhyām
|
प्राणिभवेभ्यः
prāṇibhavebhyaḥ
|
Ablative |
प्राणिभवात्
prāṇibhavāt
|
प्राणिभवाभ्याम्
prāṇibhavābhyām
|
प्राणिभवेभ्यः
prāṇibhavebhyaḥ
|
Genitive |
प्राणिभवस्य
prāṇibhavasya
|
प्राणिभवयोः
prāṇibhavayoḥ
|
प्राणिभवानाम्
prāṇibhavānām
|
Locative |
प्राणिभवे
prāṇibhave
|
प्राणिभवयोः
prāṇibhavayoḥ
|
प्राणिभवेषु
prāṇibhaveṣu
|