Sanskrit tools

Sanskrit declension


Declension of प्राणिभव prāṇibhava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणिभवः prāṇibhavaḥ
प्राणिभवौ prāṇibhavau
प्राणिभवाः prāṇibhavāḥ
Vocative प्राणिभव prāṇibhava
प्राणिभवौ prāṇibhavau
प्राणिभवाः prāṇibhavāḥ
Accusative प्राणिभवम् prāṇibhavam
प्राणिभवौ prāṇibhavau
प्राणिभवान् prāṇibhavān
Instrumental प्राणिभवेन prāṇibhavena
प्राणिभवाभ्याम् prāṇibhavābhyām
प्राणिभवैः prāṇibhavaiḥ
Dative प्राणिभवाय prāṇibhavāya
प्राणिभवाभ्याम् prāṇibhavābhyām
प्राणिभवेभ्यः prāṇibhavebhyaḥ
Ablative प्राणिभवात् prāṇibhavāt
प्राणिभवाभ्याम् prāṇibhavābhyām
प्राणिभवेभ्यः prāṇibhavebhyaḥ
Genitive प्राणिभवस्य prāṇibhavasya
प्राणिभवयोः prāṇibhavayoḥ
प्राणिभवानाम् prāṇibhavānām
Locative प्राणिभवे prāṇibhave
प्राणिभवयोः prāṇibhavayoḥ
प्राणिभवेषु prāṇibhaveṣu