Sanskrit tools

Sanskrit declension


Declension of प्राणिवध prāṇivadha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणिवधः prāṇivadhaḥ
प्राणिवधौ prāṇivadhau
प्राणिवधाः prāṇivadhāḥ
Vocative प्राणिवध prāṇivadha
प्राणिवधौ prāṇivadhau
प्राणिवधाः prāṇivadhāḥ
Accusative प्राणिवधम् prāṇivadham
प्राणिवधौ prāṇivadhau
प्राणिवधान् prāṇivadhān
Instrumental प्राणिवधेन prāṇivadhena
प्राणिवधाभ्याम् prāṇivadhābhyām
प्राणिवधैः prāṇivadhaiḥ
Dative प्राणिवधाय prāṇivadhāya
प्राणिवधाभ्याम् prāṇivadhābhyām
प्राणिवधेभ्यः prāṇivadhebhyaḥ
Ablative प्राणिवधात् prāṇivadhāt
प्राणिवधाभ्याम् prāṇivadhābhyām
प्राणिवधेभ्यः prāṇivadhebhyaḥ
Genitive प्राणिवधस्य prāṇivadhasya
प्राणिवधयोः prāṇivadhayoḥ
प्राणिवधानाम् prāṇivadhānām
Locative प्राणिवधे prāṇivadhe
प्राणिवधयोः prāṇivadhayoḥ
प्राणिवधेषु prāṇivadheṣu