| Singular | Dual | Plural |
Nominative |
प्राणिवधः
prāṇivadhaḥ
|
प्राणिवधौ
prāṇivadhau
|
प्राणिवधाः
prāṇivadhāḥ
|
Vocative |
प्राणिवध
prāṇivadha
|
प्राणिवधौ
prāṇivadhau
|
प्राणिवधाः
prāṇivadhāḥ
|
Accusative |
प्राणिवधम्
prāṇivadham
|
प्राणिवधौ
prāṇivadhau
|
प्राणिवधान्
prāṇivadhān
|
Instrumental |
प्राणिवधेन
prāṇivadhena
|
प्राणिवधाभ्याम्
prāṇivadhābhyām
|
प्राणिवधैः
prāṇivadhaiḥ
|
Dative |
प्राणिवधाय
prāṇivadhāya
|
प्राणिवधाभ्याम्
prāṇivadhābhyām
|
प्राणिवधेभ्यः
prāṇivadhebhyaḥ
|
Ablative |
प्राणिवधात्
prāṇivadhāt
|
प्राणिवधाभ्याम्
prāṇivadhābhyām
|
प्राणिवधेभ्यः
prāṇivadhebhyaḥ
|
Genitive |
प्राणिवधस्य
prāṇivadhasya
|
प्राणिवधयोः
prāṇivadhayoḥ
|
प्राणिवधानाम्
prāṇivadhānām
|
Locative |
प्राणिवधे
prāṇivadhe
|
प्राणिवधयोः
prāṇivadhayoḥ
|
प्राणिवधेषु
prāṇivadheṣu
|