Sanskrit tools

Sanskrit declension


Declension of प्राणिहिता prāṇihitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणिहिता prāṇihitā
प्राणिहिते prāṇihite
प्राणिहिताः prāṇihitāḥ
Vocative प्राणिहिते prāṇihite
प्राणिहिते prāṇihite
प्राणिहिताः prāṇihitāḥ
Accusative प्राणिहिताम् prāṇihitām
प्राणिहिते prāṇihite
प्राणिहिताः prāṇihitāḥ
Instrumental प्राणिहितया prāṇihitayā
प्राणिहिताभ्याम् prāṇihitābhyām
प्राणिहिताभिः prāṇihitābhiḥ
Dative प्राणिहितायै prāṇihitāyai
प्राणिहिताभ्याम् prāṇihitābhyām
प्राणिहिताभ्यः prāṇihitābhyaḥ
Ablative प्राणिहितायाः prāṇihitāyāḥ
प्राणिहिताभ्याम् prāṇihitābhyām
प्राणिहिताभ्यः prāṇihitābhyaḥ
Genitive प्राणिहितायाः prāṇihitāyāḥ
प्राणिहितयोः prāṇihitayoḥ
प्राणिहितानाम् prāṇihitānām
Locative प्राणिहितायाम् prāṇihitāyām
प्राणिहितयोः prāṇihitayoḥ
प्राणिहितासु prāṇihitāsu