Sanskrit tools

Sanskrit declension


Declension of प्राण्यङ्ग prāṇyaṅga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राण्यङ्गम् prāṇyaṅgam
प्राण्यङ्गे prāṇyaṅge
प्राण्यङ्गानि prāṇyaṅgāni
Vocative प्राण्यङ्ग prāṇyaṅga
प्राण्यङ्गे prāṇyaṅge
प्राण्यङ्गानि prāṇyaṅgāni
Accusative प्राण्यङ्गम् prāṇyaṅgam
प्राण्यङ्गे prāṇyaṅge
प्राण्यङ्गानि prāṇyaṅgāni
Instrumental प्राण्यङ्गेन prāṇyaṅgena
प्राण्यङ्गाभ्याम् prāṇyaṅgābhyām
प्राण्यङ्गैः prāṇyaṅgaiḥ
Dative प्राण्यङ्गाय prāṇyaṅgāya
प्राण्यङ्गाभ्याम् prāṇyaṅgābhyām
प्राण्यङ्गेभ्यः prāṇyaṅgebhyaḥ
Ablative प्राण्यङ्गात् prāṇyaṅgāt
प्राण्यङ्गाभ्याम् prāṇyaṅgābhyām
प्राण्यङ्गेभ्यः prāṇyaṅgebhyaḥ
Genitive प्राण्यङ्गस्य prāṇyaṅgasya
प्राण्यङ्गयोः prāṇyaṅgayoḥ
प्राण्यङ्गानाम् prāṇyaṅgānām
Locative प्राण्यङ्गे prāṇyaṅge
प्राण्यङ्गयोः prāṇyaṅgayoḥ
प्राण्यङ्गेषु prāṇyaṅgeṣu