Sanskrit tools

Sanskrit declension


Declension of प्राणिक prāṇika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणिकः prāṇikaḥ
प्राणिकौ prāṇikau
प्राणिकाः prāṇikāḥ
Vocative प्राणिक prāṇika
प्राणिकौ prāṇikau
प्राणिकाः prāṇikāḥ
Accusative प्राणिकम् prāṇikam
प्राणिकौ prāṇikau
प्राणिकान् prāṇikān
Instrumental प्राणिकेन prāṇikena
प्राणिकाभ्याम् prāṇikābhyām
प्राणिकैः prāṇikaiḥ
Dative प्राणिकाय prāṇikāya
प्राणिकाभ्याम् prāṇikābhyām
प्राणिकेभ्यः prāṇikebhyaḥ
Ablative प्राणिकात् prāṇikāt
प्राणिकाभ्याम् prāṇikābhyām
प्राणिकेभ्यः prāṇikebhyaḥ
Genitive प्राणिकस्य prāṇikasya
प्राणिकयोः prāṇikayoḥ
प्राणिकानाम् prāṇikānām
Locative प्राणिके prāṇike
प्राणिकयोः prāṇikayoḥ
प्राणिकेषु prāṇikeṣu