Singular | Dual | Plural | |
Nominative |
प्राणिका
prāṇikā |
प्राणिके
prāṇike |
प्राणिकाः
prāṇikāḥ |
Vocative |
प्राणिके
prāṇike |
प्राणिके
prāṇike |
प्राणिकाः
prāṇikāḥ |
Accusative |
प्राणिकाम्
prāṇikām |
प्राणिके
prāṇike |
प्राणिकाः
prāṇikāḥ |
Instrumental |
प्राणिकया
prāṇikayā |
प्राणिकाभ्याम्
prāṇikābhyām |
प्राणिकाभिः
prāṇikābhiḥ |
Dative |
प्राणिकायै
prāṇikāyai |
प्राणिकाभ्याम्
prāṇikābhyām |
प्राणिकाभ्यः
prāṇikābhyaḥ |
Ablative |
प्राणिकायाः
prāṇikāyāḥ |
प्राणिकाभ्याम्
prāṇikābhyām |
प्राणिकाभ्यः
prāṇikābhyaḥ |
Genitive |
प्राणिकायाः
prāṇikāyāḥ |
प्राणिकयोः
prāṇikayoḥ |
प्राणिकानाम्
prāṇikānām |
Locative |
प्राणिकायाम्
prāṇikāyām |
प्राणिकयोः
prāṇikayoḥ |
प्राणिकासु
prāṇikāsu |