Sanskrit tools

Sanskrit declension


Declension of प्राणिका prāṇikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणिका prāṇikā
प्राणिके prāṇike
प्राणिकाः prāṇikāḥ
Vocative प्राणिके prāṇike
प्राणिके prāṇike
प्राणिकाः prāṇikāḥ
Accusative प्राणिकाम् prāṇikām
प्राणिके prāṇike
प्राणिकाः prāṇikāḥ
Instrumental प्राणिकया prāṇikayā
प्राणिकाभ्याम् prāṇikābhyām
प्राणिकाभिः prāṇikābhiḥ
Dative प्राणिकायै prāṇikāyai
प्राणिकाभ्याम् prāṇikābhyām
प्राणिकाभ्यः prāṇikābhyaḥ
Ablative प्राणिकायाः prāṇikāyāḥ
प्राणिकाभ्याम् prāṇikābhyām
प्राणिकाभ्यः prāṇikābhyaḥ
Genitive प्राणिकायाः prāṇikāyāḥ
प्राणिकयोः prāṇikayoḥ
प्राणिकानाम् prāṇikānām
Locative प्राणिकायाम् prāṇikāyām
प्राणिकयोः prāṇikayoḥ
प्राणिकासु prāṇikāsu