Singular | Dual | Plural | |
Nominative |
प्राणिकम्
prāṇikam |
प्राणिके
prāṇike |
प्राणिकानि
prāṇikāni |
Vocative |
प्राणिक
prāṇika |
प्राणिके
prāṇike |
प्राणिकानि
prāṇikāni |
Accusative |
प्राणिकम्
prāṇikam |
प्राणिके
prāṇike |
प्राणिकानि
prāṇikāni |
Instrumental |
प्राणिकेन
prāṇikena |
प्राणिकाभ्याम्
prāṇikābhyām |
प्राणिकैः
prāṇikaiḥ |
Dative |
प्राणिकाय
prāṇikāya |
प्राणिकाभ्याम्
prāṇikābhyām |
प्राणिकेभ्यः
prāṇikebhyaḥ |
Ablative |
प्राणिकात्
prāṇikāt |
प्राणिकाभ्याम्
prāṇikābhyām |
प्राणिकेभ्यः
prāṇikebhyaḥ |
Genitive |
प्राणिकस्य
prāṇikasya |
प्राणिकयोः
prāṇikayoḥ |
प्राणिकानाम्
prāṇikānām |
Locative |
प्राणिके
prāṇike |
प्राणिकयोः
prāṇikayoḥ |
प्राणिकेषु
prāṇikeṣu |