Sanskrit tools

Sanskrit declension


Declension of प्राणिणिषु prāṇiṇiṣu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणिणिषुः prāṇiṇiṣuḥ
प्राणिणिषू prāṇiṇiṣū
प्राणिणिषवः prāṇiṇiṣavaḥ
Vocative प्राणिणिषो prāṇiṇiṣo
प्राणिणिषू prāṇiṇiṣū
प्राणिणिषवः prāṇiṇiṣavaḥ
Accusative प्राणिणिषुम् prāṇiṇiṣum
प्राणिणिषू prāṇiṇiṣū
प्राणिणिषून् prāṇiṇiṣūn
Instrumental प्राणिणिषुणा prāṇiṇiṣuṇā
प्राणिणिषुभ्याम् prāṇiṇiṣubhyām
प्राणिणिषुभिः prāṇiṇiṣubhiḥ
Dative प्राणिणिषवे prāṇiṇiṣave
प्राणिणिषुभ्याम् prāṇiṇiṣubhyām
प्राणिणिषुभ्यः prāṇiṇiṣubhyaḥ
Ablative प्राणिणिषोः prāṇiṇiṣoḥ
प्राणिणिषुभ्याम् prāṇiṇiṣubhyām
प्राणिणिषुभ्यः prāṇiṇiṣubhyaḥ
Genitive प्राणिणिषोः prāṇiṇiṣoḥ
प्राणिणिष्वोः prāṇiṇiṣvoḥ
प्राणिणिषूणाम् prāṇiṇiṣūṇām
Locative प्राणिणिषौ prāṇiṇiṣau
प्राणिणिष्वोः prāṇiṇiṣvoḥ
प्राणिणिषुषु prāṇiṇiṣuṣu