| Singular | Dual | Plural |
Nominative |
प्राणिणिषुः
prāṇiṇiṣuḥ
|
प्राणिणिषू
prāṇiṇiṣū
|
प्राणिणिषवः
prāṇiṇiṣavaḥ
|
Vocative |
प्राणिणिषो
prāṇiṇiṣo
|
प्राणिणिषू
prāṇiṇiṣū
|
प्राणिणिषवः
prāṇiṇiṣavaḥ
|
Accusative |
प्राणिणिषुम्
prāṇiṇiṣum
|
प्राणिणिषू
prāṇiṇiṣū
|
प्राणिणिषून्
prāṇiṇiṣūn
|
Instrumental |
प्राणिणिषुणा
prāṇiṇiṣuṇā
|
प्राणिणिषुभ्याम्
prāṇiṇiṣubhyām
|
प्राणिणिषुभिः
prāṇiṇiṣubhiḥ
|
Dative |
प्राणिणिषवे
prāṇiṇiṣave
|
प्राणिणिषुभ्याम्
prāṇiṇiṣubhyām
|
प्राणिणिषुभ्यः
prāṇiṇiṣubhyaḥ
|
Ablative |
प्राणिणिषोः
prāṇiṇiṣoḥ
|
प्राणिणिषुभ्याम्
prāṇiṇiṣubhyām
|
प्राणिणिषुभ्यः
prāṇiṇiṣubhyaḥ
|
Genitive |
प्राणिणिषोः
prāṇiṇiṣoḥ
|
प्राणिणिष्वोः
prāṇiṇiṣvoḥ
|
प्राणिणिषूणाम्
prāṇiṇiṣūṇām
|
Locative |
प्राणिणिषौ
prāṇiṇiṣau
|
प्राणिणिष्वोः
prāṇiṇiṣvoḥ
|
प्राणिणिषुषु
prāṇiṇiṣuṣu
|