Singular | Dual | Plural | |
Nominative |
प्राणि
prāṇi |
प्राणिनी
prāṇinī |
प्राणीनि
prāṇīni |
Vocative |
प्राणि
prāṇi प्राणिन् prāṇin |
प्राणिनी
prāṇinī |
प्राणीनि
prāṇīni |
Accusative |
प्राणि
prāṇi |
प्राणिनी
prāṇinī |
प्राणीनि
prāṇīni |
Instrumental |
प्राणिना
prāṇinā |
प्राणिभ्याम्
prāṇibhyām |
प्राणिभिः
prāṇibhiḥ |
Dative |
प्राणिने
prāṇine |
प्राणिभ्याम्
prāṇibhyām |
प्राणिभ्यः
prāṇibhyaḥ |
Ablative |
प्राणिनः
prāṇinaḥ |
प्राणिभ्याम्
prāṇibhyām |
प्राणिभ्यः
prāṇibhyaḥ |
Genitive |
प्राणिनः
prāṇinaḥ |
प्राणिनोः
prāṇinoḥ |
प्राणिनाम्
prāṇinām |
Locative |
प्राणिनि
prāṇini |
प्राणिनोः
prāṇinoḥ |
प्राणिषु
prāṇiṣu |