| Singular | Dual | Plural |
Nominative |
प्रातरध्येयम्
prātaradhyeyam
|
प्रातरध्येये
prātaradhyeye
|
प्रातरध्येयानि
prātaradhyeyāni
|
Vocative |
प्रातरध्येय
prātaradhyeya
|
प्रातरध्येये
prātaradhyeye
|
प्रातरध्येयानि
prātaradhyeyāni
|
Accusative |
प्रातरध्येयम्
prātaradhyeyam
|
प्रातरध्येये
prātaradhyeye
|
प्रातरध्येयानि
prātaradhyeyāni
|
Instrumental |
प्रातरध्येयेन
prātaradhyeyena
|
प्रातरध्येयाभ्याम्
prātaradhyeyābhyām
|
प्रातरध्येयैः
prātaradhyeyaiḥ
|
Dative |
प्रातरध्येयाय
prātaradhyeyāya
|
प्रातरध्येयाभ्याम्
prātaradhyeyābhyām
|
प्रातरध्येयेभ्यः
prātaradhyeyebhyaḥ
|
Ablative |
प्रातरध्येयात्
prātaradhyeyāt
|
प्रातरध्येयाभ्याम्
prātaradhyeyābhyām
|
प्रातरध्येयेभ्यः
prātaradhyeyebhyaḥ
|
Genitive |
प्रातरध्येयस्य
prātaradhyeyasya
|
प्रातरध्येययोः
prātaradhyeyayoḥ
|
प्रातरध्येयानाम्
prātaradhyeyānām
|
Locative |
प्रातरध्येये
prātaradhyeye
|
प्रातरध्येययोः
prātaradhyeyayoḥ
|
प्रातरध्येयेषु
prātaradhyeyeṣu
|