Sanskrit tools

Sanskrit declension


Declension of प्रातरध्येय prātaradhyeya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातरध्येयम् prātaradhyeyam
प्रातरध्येये prātaradhyeye
प्रातरध्येयानि prātaradhyeyāni
Vocative प्रातरध्येय prātaradhyeya
प्रातरध्येये prātaradhyeye
प्रातरध्येयानि prātaradhyeyāni
Accusative प्रातरध्येयम् prātaradhyeyam
प्रातरध्येये prātaradhyeye
प्रातरध्येयानि prātaradhyeyāni
Instrumental प्रातरध्येयेन prātaradhyeyena
प्रातरध्येयाभ्याम् prātaradhyeyābhyām
प्रातरध्येयैः prātaradhyeyaiḥ
Dative प्रातरध्येयाय prātaradhyeyāya
प्रातरध्येयाभ्याम् prātaradhyeyābhyām
प्रातरध्येयेभ्यः prātaradhyeyebhyaḥ
Ablative प्रातरध्येयात् prātaradhyeyāt
प्रातरध्येयाभ्याम् prātaradhyeyābhyām
प्रातरध्येयेभ्यः prātaradhyeyebhyaḥ
Genitive प्रातरध्येयस्य prātaradhyeyasya
प्रातरध्येययोः prātaradhyeyayoḥ
प्रातरध्येयानाम् prātaradhyeyānām
Locative प्रातरध्येये prātaradhyeye
प्रातरध्येययोः prātaradhyeyayoḥ
प्रातरध्येयेषु prātaradhyeyeṣu