Sanskrit tools

Sanskrit declension


Declension of प्रातरन्त prātaranta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातरन्तः prātarantaḥ
प्रातरन्तौ prātarantau
प्रातरन्ताः prātarantāḥ
Vocative प्रातरन्त prātaranta
प्रातरन्तौ prātarantau
प्रातरन्ताः prātarantāḥ
Accusative प्रातरन्तम् prātarantam
प्रातरन्तौ prātarantau
प्रातरन्तान् prātarantān
Instrumental प्रातरन्तेन prātarantena
प्रातरन्ताभ्याम् prātarantābhyām
प्रातरन्तैः prātarantaiḥ
Dative प्रातरन्ताय prātarantāya
प्रातरन्ताभ्याम् prātarantābhyām
प्रातरन्तेभ्यः prātarantebhyaḥ
Ablative प्रातरन्तात् prātarantāt
प्रातरन्ताभ्याम् prātarantābhyām
प्रातरन्तेभ्यः prātarantebhyaḥ
Genitive प्रातरन्तस्य prātarantasya
प्रातरन्तयोः prātarantayoḥ
प्रातरन्तानाम् prātarantānām
Locative प्रातरन्ते prātarante
प्रातरन्तयोः prātarantayoḥ
प्रातरन्तेषु prātaranteṣu