| Singular | Dual | Plural |
Nominative |
प्रातरन्तः
prātarantaḥ
|
प्रातरन्तौ
prātarantau
|
प्रातरन्ताः
prātarantāḥ
|
Vocative |
प्रातरन्त
prātaranta
|
प्रातरन्तौ
prātarantau
|
प्रातरन्ताः
prātarantāḥ
|
Accusative |
प्रातरन्तम्
prātarantam
|
प्रातरन्तौ
prātarantau
|
प्रातरन्तान्
prātarantān
|
Instrumental |
प्रातरन्तेन
prātarantena
|
प्रातरन्ताभ्याम्
prātarantābhyām
|
प्रातरन्तैः
prātarantaiḥ
|
Dative |
प्रातरन्ताय
prātarantāya
|
प्रातरन्ताभ्याम्
prātarantābhyām
|
प्रातरन्तेभ्यः
prātarantebhyaḥ
|
Ablative |
प्रातरन्तात्
prātarantāt
|
प्रातरन्ताभ्याम्
prātarantābhyām
|
प्रातरन्तेभ्यः
prātarantebhyaḥ
|
Genitive |
प्रातरन्तस्य
prātarantasya
|
प्रातरन्तयोः
prātarantayoḥ
|
प्रातरन्तानाम्
prātarantānām
|
Locative |
प्रातरन्ते
prātarante
|
प्रातरन्तयोः
prātarantayoḥ
|
प्रातरन्तेषु
prātaranteṣu
|