| Singular | Dual | Plural |
Nominative |
प्रातरपवर्गम्
prātarapavargam
|
प्रातरपवर्गे
prātarapavarge
|
प्रातरपवर्गाणि
prātarapavargāṇi
|
Vocative |
प्रातरपवर्ग
prātarapavarga
|
प्रातरपवर्गे
prātarapavarge
|
प्रातरपवर्गाणि
prātarapavargāṇi
|
Accusative |
प्रातरपवर्गम्
prātarapavargam
|
प्रातरपवर्गे
prātarapavarge
|
प्रातरपवर्गाणि
prātarapavargāṇi
|
Instrumental |
प्रातरपवर्गेण
prātarapavargeṇa
|
प्रातरपवर्गाभ्याम्
prātarapavargābhyām
|
प्रातरपवर्गैः
prātarapavargaiḥ
|
Dative |
प्रातरपवर्गाय
prātarapavargāya
|
प्रातरपवर्गाभ्याम्
prātarapavargābhyām
|
प्रातरपवर्गेभ्यः
prātarapavargebhyaḥ
|
Ablative |
प्रातरपवर्गात्
prātarapavargāt
|
प्रातरपवर्गाभ्याम्
prātarapavargābhyām
|
प्रातरपवर्गेभ्यः
prātarapavargebhyaḥ
|
Genitive |
प्रातरपवर्गस्य
prātarapavargasya
|
प्रातरपवर्गयोः
prātarapavargayoḥ
|
प्रातरपवर्गाणाम्
prātarapavargāṇām
|
Locative |
प्रातरपवर्गे
prātarapavarge
|
प्रातरपवर्गयोः
prātarapavargayoḥ
|
प्रातरपवर्गेषु
prātarapavargeṣu
|