| Singular | Dual | Plural |
Nominative |
प्रातरवनेगः
prātaravanegaḥ
|
प्रातरवनेगौ
prātaravanegau
|
प्रातरवनेगाः
prātaravanegāḥ
|
Vocative |
प्रातरवनेग
prātaravanega
|
प्रातरवनेगौ
prātaravanegau
|
प्रातरवनेगाः
prātaravanegāḥ
|
Accusative |
प्रातरवनेगम्
prātaravanegam
|
प्रातरवनेगौ
prātaravanegau
|
प्रातरवनेगान्
prātaravanegān
|
Instrumental |
प्रातरवनेगेन
prātaravanegena
|
प्रातरवनेगाभ्याम्
prātaravanegābhyām
|
प्रातरवनेगैः
prātaravanegaiḥ
|
Dative |
प्रातरवनेगाय
prātaravanegāya
|
प्रातरवनेगाभ्याम्
prātaravanegābhyām
|
प्रातरवनेगेभ्यः
prātaravanegebhyaḥ
|
Ablative |
प्रातरवनेगात्
prātaravanegāt
|
प्रातरवनेगाभ्याम्
prātaravanegābhyām
|
प्रातरवनेगेभ्यः
prātaravanegebhyaḥ
|
Genitive |
प्रातरवनेगस्य
prātaravanegasya
|
प्रातरवनेगयोः
prātaravanegayoḥ
|
प्रातरवनेगानाम्
prātaravanegānām
|
Locative |
प्रातरवनेगे
prātaravanege
|
प्रातरवनेगयोः
prātaravanegayoḥ
|
प्रातरवनेगेषु
prātaravanegeṣu
|