Sanskrit tools

Sanskrit declension


Declension of प्रातरवनेग prātaravanega, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातरवनेगः prātaravanegaḥ
प्रातरवनेगौ prātaravanegau
प्रातरवनेगाः prātaravanegāḥ
Vocative प्रातरवनेग prātaravanega
प्रातरवनेगौ prātaravanegau
प्रातरवनेगाः prātaravanegāḥ
Accusative प्रातरवनेगम् prātaravanegam
प्रातरवनेगौ prātaravanegau
प्रातरवनेगान् prātaravanegān
Instrumental प्रातरवनेगेन prātaravanegena
प्रातरवनेगाभ्याम् prātaravanegābhyām
प्रातरवनेगैः prātaravanegaiḥ
Dative प्रातरवनेगाय prātaravanegāya
प्रातरवनेगाभ्याम् prātaravanegābhyām
प्रातरवनेगेभ्यः prātaravanegebhyaḥ
Ablative प्रातरवनेगात् prātaravanegāt
प्रातरवनेगाभ्याम् prātaravanegābhyām
प्रातरवनेगेभ्यः prātaravanegebhyaḥ
Genitive प्रातरवनेगस्य prātaravanegasya
प्रातरवनेगयोः prātaravanegayoḥ
प्रातरवनेगानाम् prātaravanegānām
Locative प्रातरवनेगे prātaravanege
प्रातरवनेगयोः prātaravanegayoḥ
प्रातरवनेगेषु prātaravanegeṣu