| Singular | Dual | Plural |
Nominative |
प्रातराशः
prātarāśaḥ
|
प्रातराशौ
prātarāśau
|
प्रातराशाः
prātarāśāḥ
|
Vocative |
प्रातराश
prātarāśa
|
प्रातराशौ
prātarāśau
|
प्रातराशाः
prātarāśāḥ
|
Accusative |
प्रातराशम्
prātarāśam
|
प्रातराशौ
prātarāśau
|
प्रातराशान्
prātarāśān
|
Instrumental |
प्रातराशेन
prātarāśena
|
प्रातराशाभ्याम्
prātarāśābhyām
|
प्रातराशैः
prātarāśaiḥ
|
Dative |
प्रातराशाय
prātarāśāya
|
प्रातराशाभ्याम्
prātarāśābhyām
|
प्रातराशेभ्यः
prātarāśebhyaḥ
|
Ablative |
प्रातराशात्
prātarāśāt
|
प्रातराशाभ्याम्
prātarāśābhyām
|
प्रातराशेभ्यः
prātarāśebhyaḥ
|
Genitive |
प्रातराशस्य
prātarāśasya
|
प्रातराशयोः
prātarāśayoḥ
|
प्रातराशानाम्
prātarāśānām
|
Locative |
प्रातराशे
prātarāśe
|
प्रातराशयोः
prātarāśayoḥ
|
प्रातराशेषु
prātarāśeṣu
|