| Singular | Dual | Plural |
Nominative |
प्रातराशिता
prātarāśitā
|
प्रातराशिते
prātarāśite
|
प्रातराशिताः
prātarāśitāḥ
|
Vocative |
प्रातराशिते
prātarāśite
|
प्रातराशिते
prātarāśite
|
प्रातराशिताः
prātarāśitāḥ
|
Accusative |
प्रातराशिताम्
prātarāśitām
|
प्रातराशिते
prātarāśite
|
प्रातराशिताः
prātarāśitāḥ
|
Instrumental |
प्रातराशितया
prātarāśitayā
|
प्रातराशिताभ्याम्
prātarāśitābhyām
|
प्रातराशिताभिः
prātarāśitābhiḥ
|
Dative |
प्रातराशितायै
prātarāśitāyai
|
प्रातराशिताभ्याम्
prātarāśitābhyām
|
प्रातराशिताभ्यः
prātarāśitābhyaḥ
|
Ablative |
प्रातराशितायाः
prātarāśitāyāḥ
|
प्रातराशिताभ्याम्
prātarāśitābhyām
|
प्रातराशिताभ्यः
prātarāśitābhyaḥ
|
Genitive |
प्रातराशितायाः
prātarāśitāyāḥ
|
प्रातराशितयोः
prātarāśitayoḥ
|
प्रातराशितानाम्
prātarāśitānām
|
Locative |
प्रातराशितायाम्
prātarāśitāyām
|
प्रातराशितयोः
prātarāśitayoḥ
|
प्रातराशितासु
prātarāśitāsu
|