| Singular | Dual | Plural |
Nominative |
प्रातरित्वा
prātaritvā
|
प्रातरित्वे
prātaritve
|
प्रातरित्वाः
prātaritvāḥ
|
Vocative |
प्रातरित्वे
prātaritve
|
प्रातरित्वे
prātaritve
|
प्रातरित्वाः
prātaritvāḥ
|
Accusative |
प्रातरित्वाम्
prātaritvām
|
प्रातरित्वे
prātaritve
|
प्रातरित्वाः
prātaritvāḥ
|
Instrumental |
प्रातरित्वया
prātaritvayā
|
प्रातरित्वाभ्याम्
prātaritvābhyām
|
प्रातरित्वाभिः
prātaritvābhiḥ
|
Dative |
प्रातरित्वायै
prātaritvāyai
|
प्रातरित्वाभ्याम्
prātaritvābhyām
|
प्रातरित्वाभ्यः
prātaritvābhyaḥ
|
Ablative |
प्रातरित्वायाः
prātaritvāyāḥ
|
प्रातरित्वाभ्याम्
prātaritvābhyām
|
प्रातरित्वाभ्यः
prātaritvābhyaḥ
|
Genitive |
प्रातरित्वायाः
prātaritvāyāḥ
|
प्रातरित्वयोः
prātaritvayoḥ
|
प्रातरित्वानाम्
prātaritvānām
|
Locative |
प्रातरित्वायाम्
prātaritvāyām
|
प्रातरित्वयोः
prātaritvayoḥ
|
प्रातरित्वासु
prātaritvāsu
|