| Singular | Dual | Plural |
Nominative |
प्रातरौपासनप्रयोगः
prātaraupāsanaprayogaḥ
|
प्रातरौपासनप्रयोगौ
prātaraupāsanaprayogau
|
प्रातरौपासनप्रयोगाः
prātaraupāsanaprayogāḥ
|
Vocative |
प्रातरौपासनप्रयोग
prātaraupāsanaprayoga
|
प्रातरौपासनप्रयोगौ
prātaraupāsanaprayogau
|
प्रातरौपासनप्रयोगाः
prātaraupāsanaprayogāḥ
|
Accusative |
प्रातरौपासनप्रयोगम्
prātaraupāsanaprayogam
|
प्रातरौपासनप्रयोगौ
prātaraupāsanaprayogau
|
प्रातरौपासनप्रयोगान्
prātaraupāsanaprayogān
|
Instrumental |
प्रातरौपासनप्रयोगेण
prātaraupāsanaprayogeṇa
|
प्रातरौपासनप्रयोगाभ्याम्
prātaraupāsanaprayogābhyām
|
प्रातरौपासनप्रयोगैः
prātaraupāsanaprayogaiḥ
|
Dative |
प्रातरौपासनप्रयोगाय
prātaraupāsanaprayogāya
|
प्रातरौपासनप्रयोगाभ्याम्
prātaraupāsanaprayogābhyām
|
प्रातरौपासनप्रयोगेभ्यः
prātaraupāsanaprayogebhyaḥ
|
Ablative |
प्रातरौपासनप्रयोगात्
prātaraupāsanaprayogāt
|
प्रातरौपासनप्रयोगाभ्याम्
prātaraupāsanaprayogābhyām
|
प्रातरौपासनप्रयोगेभ्यः
prātaraupāsanaprayogebhyaḥ
|
Genitive |
प्रातरौपासनप्रयोगस्य
prātaraupāsanaprayogasya
|
प्रातरौपासनप्रयोगयोः
prātaraupāsanaprayogayoḥ
|
प्रातरौपासनप्रयोगाणाम्
prātaraupāsanaprayogāṇām
|
Locative |
प्रातरौपासनप्रयोगे
prātaraupāsanaprayoge
|
प्रातरौपासनप्रयोगयोः
prātaraupāsanaprayogayoḥ
|
प्रातरौपासनप्रयोगेषु
prātaraupāsanaprayogeṣu
|