| Singular | Dual | Plural |
Nominative |
प्रातर्गेयम्
prātargeyam
|
प्रातर्गेये
prātargeye
|
प्रातर्गेयाणि
prātargeyāṇi
|
Vocative |
प्रातर्गेय
prātargeya
|
प्रातर्गेये
prātargeye
|
प्रातर्गेयाणि
prātargeyāṇi
|
Accusative |
प्रातर्गेयम्
prātargeyam
|
प्रातर्गेये
prātargeye
|
प्रातर्गेयाणि
prātargeyāṇi
|
Instrumental |
प्रातर्गेयेण
prātargeyeṇa
|
प्रातर्गेयाभ्याम्
prātargeyābhyām
|
प्रातर्गेयैः
prātargeyaiḥ
|
Dative |
प्रातर्गेयाय
prātargeyāya
|
प्रातर्गेयाभ्याम्
prātargeyābhyām
|
प्रातर्गेयेभ्यः
prātargeyebhyaḥ
|
Ablative |
प्रातर्गेयात्
prātargeyāt
|
प्रातर्गेयाभ्याम्
prātargeyābhyām
|
प्रातर्गेयेभ्यः
prātargeyebhyaḥ
|
Genitive |
प्रातर्गेयस्य
prātargeyasya
|
प्रातर्गेययोः
prātargeyayoḥ
|
प्रातर्गेयाणाम्
prātargeyāṇām
|
Locative |
प्रातर्गेये
prātargeye
|
प्रातर्गेययोः
prātargeyayoḥ
|
प्रातर्गेयेषु
prātargeyeṣu
|