| Singular | Dual | Plural |
Nominative |
प्रातर्जपः
prātarjapaḥ
|
प्रातर्जपौ
prātarjapau
|
प्रातर्जपाः
prātarjapāḥ
|
Vocative |
प्रातर्जप
prātarjapa
|
प्रातर्जपौ
prātarjapau
|
प्रातर्जपाः
prātarjapāḥ
|
Accusative |
प्रातर्जपम्
prātarjapam
|
प्रातर्जपौ
prātarjapau
|
प्रातर्जपान्
prātarjapān
|
Instrumental |
प्रातर्जपेन
prātarjapena
|
प्रातर्जपाभ्याम्
prātarjapābhyām
|
प्रातर्जपैः
prātarjapaiḥ
|
Dative |
प्रातर्जपाय
prātarjapāya
|
प्रातर्जपाभ्याम्
prātarjapābhyām
|
प्रातर्जपेभ्यः
prātarjapebhyaḥ
|
Ablative |
प्रातर्जपात्
prātarjapāt
|
प्रातर्जपाभ्याम्
prātarjapābhyām
|
प्रातर्जपेभ्यः
prātarjapebhyaḥ
|
Genitive |
प्रातर्जपस्य
prātarjapasya
|
प्रातर्जपयोः
prātarjapayoḥ
|
प्रातर्जपानाम्
prātarjapānām
|
Locative |
प्रातर्जपे
prātarjape
|
प्रातर्जपयोः
prātarjapayoḥ
|
प्रातर्जपेषु
prātarjapeṣu
|