Sanskrit tools

Sanskrit declension


Declension of प्रातर्जित् prātarjit, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative प्रातर्जित् prātarjit
प्रातर्जितौ prātarjitau
प्रातर्जितः prātarjitaḥ
Vocative प्रातर्जित् prātarjit
प्रातर्जितौ prātarjitau
प्रातर्जितः prātarjitaḥ
Accusative प्रातर्जितम् prātarjitam
प्रातर्जितौ prātarjitau
प्रातर्जितः prātarjitaḥ
Instrumental प्रातर्जिता prātarjitā
प्रातर्जिद्भ्याम् prātarjidbhyām
प्रातर्जिद्भिः prātarjidbhiḥ
Dative प्रातर्जिते prātarjite
प्रातर्जिद्भ्याम् prātarjidbhyām
प्रातर्जिद्भ्यः prātarjidbhyaḥ
Ablative प्रातर्जितः prātarjitaḥ
प्रातर्जिद्भ्याम् prātarjidbhyām
प्रातर्जिद्भ्यः prātarjidbhyaḥ
Genitive प्रातर्जितः prātarjitaḥ
प्रातर्जितोः prātarjitoḥ
प्रातर्जिताम् prātarjitām
Locative प्रातर्जिति prātarjiti
प्रातर्जितोः prātarjitoḥ
प्रातर्जित्सु prātarjitsu