| Singular | Dual | Plural |
Nominative |
प्रातर्णादी
prātarṇādī
|
प्रातर्णादिनौ
prātarṇādinau
|
प्रातर्णादिनः
prātarṇādinaḥ
|
Vocative |
प्रातर्णादिन्
prātarṇādin
|
प्रातर्णादिनौ
prātarṇādinau
|
प्रातर्णादिनः
prātarṇādinaḥ
|
Accusative |
प्रातर्णादिनम्
prātarṇādinam
|
प्रातर्णादिनौ
prātarṇādinau
|
प्रातर्णादिनः
prātarṇādinaḥ
|
Instrumental |
प्रातर्णादिना
prātarṇādinā
|
प्रातर्णादिभ्याम्
prātarṇādibhyām
|
प्रातर्णादिभिः
prātarṇādibhiḥ
|
Dative |
प्रातर्णादिने
prātarṇādine
|
प्रातर्णादिभ्याम्
prātarṇādibhyām
|
प्रातर्णादिभ्यः
prātarṇādibhyaḥ
|
Ablative |
प्रातर्णादिनः
prātarṇādinaḥ
|
प्रातर्णादिभ्याम्
prātarṇādibhyām
|
प्रातर्णादिभ्यः
prātarṇādibhyaḥ
|
Genitive |
प्रातर्णादिनः
prātarṇādinaḥ
|
प्रातर्णादिनोः
prātarṇādinoḥ
|
प्रातर्णादिनाम्
prātarṇādinām
|
Locative |
प्रातर्णादिनि
prātarṇādini
|
प्रातर्णादिनोः
prātarṇādinoḥ
|
प्रातर्णादिषु
prātarṇādiṣu
|