| Singular | Dual | Plural |
Nominative |
प्रातर्दुग्धम्
prātardugdham
|
प्रातर्दुग्धे
prātardugdhe
|
प्रातर्दुग्धानि
prātardugdhāni
|
Vocative |
प्रातर्दुग्ध
prātardugdha
|
प्रातर्दुग्धे
prātardugdhe
|
प्रातर्दुग्धानि
prātardugdhāni
|
Accusative |
प्रातर्दुग्धम्
prātardugdham
|
प्रातर्दुग्धे
prātardugdhe
|
प्रातर्दुग्धानि
prātardugdhāni
|
Instrumental |
प्रातर्दुग्धेन
prātardugdhena
|
प्रातर्दुग्धाभ्याम्
prātardugdhābhyām
|
प्रातर्दुग्धैः
prātardugdhaiḥ
|
Dative |
प्रातर्दुग्धाय
prātardugdhāya
|
प्रातर्दुग्धाभ्याम्
prātardugdhābhyām
|
प्रातर्दुग्धेभ्यः
prātardugdhebhyaḥ
|
Ablative |
प्रातर्दुग्धात्
prātardugdhāt
|
प्रातर्दुग्धाभ्याम्
prātardugdhābhyām
|
प्रातर्दुग्धेभ्यः
prātardugdhebhyaḥ
|
Genitive |
प्रातर्दुग्धस्य
prātardugdhasya
|
प्रातर्दुग्धयोः
prātardugdhayoḥ
|
प्रातर्दुग्धानाम्
prātardugdhānām
|
Locative |
प्रातर्दुग्धे
prātardugdhe
|
प्रातर्दुग्धयोः
prātardugdhayoḥ
|
प्रातर्दुग्धेषु
prātardugdheṣu
|