Sanskrit tools

Sanskrit declension


Declension of प्रातर्भोक्तृ prātarbhoktṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative प्रातर्भोक्ता prātarbhoktā
प्रातर्भोक्तारौ prātarbhoktārau
प्रातर्भोक्तारः prātarbhoktāraḥ
Vocative प्रातर्भोक्तः prātarbhoktaḥ
प्रातर्भोक्तारौ prātarbhoktārau
प्रातर्भोक्तारः prātarbhoktāraḥ
Accusative प्रातर्भोक्तारम् prātarbhoktāram
प्रातर्भोक्तारौ prātarbhoktārau
प्रातर्भोक्तॄन् prātarbhoktṝn
Instrumental प्रातर्भोक्त्रा prātarbhoktrā
प्रातर्भोक्तृभ्याम् prātarbhoktṛbhyām
प्रातर्भोक्तृभिः prātarbhoktṛbhiḥ
Dative प्रातर्भोक्त्रे prātarbhoktre
प्रातर्भोक्तृभ्याम् prātarbhoktṛbhyām
प्रातर्भोक्तृभ्यः prātarbhoktṛbhyaḥ
Ablative प्रातर्भोक्तुः prātarbhoktuḥ
प्रातर्भोक्तृभ्याम् prātarbhoktṛbhyām
प्रातर्भोक्तृभ्यः prātarbhoktṛbhyaḥ
Genitive प्रातर्भोक्तुः prātarbhoktuḥ
प्रातर्भोक्त्रोः prātarbhoktroḥ
प्रातर्भोक्तॄणाम् prātarbhoktṝṇām
Locative प्रातर्भोक्तरि prātarbhoktari
प्रातर्भोक्त्रोः prātarbhoktroḥ
प्रातर्भोक्तृषु prātarbhoktṛṣu