| Singular | Dual | Plural |
Nominative |
प्रातर्भोक्ता
prātarbhoktā
|
प्रातर्भोक्तारौ
prātarbhoktārau
|
प्रातर्भोक्तारः
prātarbhoktāraḥ
|
Vocative |
प्रातर्भोक्तः
prātarbhoktaḥ
|
प्रातर्भोक्तारौ
prātarbhoktārau
|
प्रातर्भोक्तारः
prātarbhoktāraḥ
|
Accusative |
प्रातर्भोक्तारम्
prātarbhoktāram
|
प्रातर्भोक्तारौ
prātarbhoktārau
|
प्रातर्भोक्तॄन्
prātarbhoktṝn
|
Instrumental |
प्रातर्भोक्त्रा
prātarbhoktrā
|
प्रातर्भोक्तृभ्याम्
prātarbhoktṛbhyām
|
प्रातर्भोक्तृभिः
prātarbhoktṛbhiḥ
|
Dative |
प्रातर्भोक्त्रे
prātarbhoktre
|
प्रातर्भोक्तृभ्याम्
prātarbhoktṛbhyām
|
प्रातर्भोक्तृभ्यः
prātarbhoktṛbhyaḥ
|
Ablative |
प्रातर्भोक्तुः
prātarbhoktuḥ
|
प्रातर्भोक्तृभ्याम्
prātarbhoktṛbhyām
|
प्रातर्भोक्तृभ्यः
prātarbhoktṛbhyaḥ
|
Genitive |
प्रातर्भोक्तुः
prātarbhoktuḥ
|
प्रातर्भोक्त्रोः
prātarbhoktroḥ
|
प्रातर्भोक्तॄणाम्
prātarbhoktṝṇām
|
Locative |
प्रातर्भोक्तरि
prātarbhoktari
|
प्रातर्भोक्त्रोः
prātarbhoktroḥ
|
प्रातर्भोक्तृषु
prātarbhoktṛṣu
|