| Singular | Dual | Plural |
Nominative |
प्रातर्युक्ता
prātaryuktā
|
प्रातर्युक्ते
prātaryukte
|
प्रातर्युक्ताः
prātaryuktāḥ
|
Vocative |
प्रातर्युक्ते
prātaryukte
|
प्रातर्युक्ते
prātaryukte
|
प्रातर्युक्ताः
prātaryuktāḥ
|
Accusative |
प्रातर्युक्ताम्
prātaryuktām
|
प्रातर्युक्ते
prātaryukte
|
प्रातर्युक्ताः
prātaryuktāḥ
|
Instrumental |
प्रातर्युक्तया
prātaryuktayā
|
प्रातर्युक्ताभ्याम्
prātaryuktābhyām
|
प्रातर्युक्ताभिः
prātaryuktābhiḥ
|
Dative |
प्रातर्युक्तायै
prātaryuktāyai
|
प्रातर्युक्ताभ्याम्
prātaryuktābhyām
|
प्रातर्युक्ताभ्यः
prātaryuktābhyaḥ
|
Ablative |
प्रातर्युक्तायाः
prātaryuktāyāḥ
|
प्रातर्युक्ताभ्याम्
prātaryuktābhyām
|
प्रातर्युक्ताभ्यः
prātaryuktābhyaḥ
|
Genitive |
प्रातर्युक्तायाः
prātaryuktāyāḥ
|
प्रातर्युक्तयोः
prātaryuktayoḥ
|
प्रातर्युक्तानाम्
prātaryuktānām
|
Locative |
प्रातर्युक्तायाम्
prātaryuktāyām
|
प्रातर्युक्तयोः
prātaryuktayoḥ
|
प्रातर्युक्तासु
prātaryuktāsu
|