| Singular | Dual | Plural |
Nominative |
प्रातर्विकस्वरा
prātarvikasvarā
|
प्रातर्विकस्वरे
prātarvikasvare
|
प्रातर्विकस्वराः
prātarvikasvarāḥ
|
Vocative |
प्रातर्विकस्वरे
prātarvikasvare
|
प्रातर्विकस्वरे
prātarvikasvare
|
प्रातर्विकस्वराः
prātarvikasvarāḥ
|
Accusative |
प्रातर्विकस्वराम्
prātarvikasvarām
|
प्रातर्विकस्वरे
prātarvikasvare
|
प्रातर्विकस्वराः
prātarvikasvarāḥ
|
Instrumental |
प्रातर्विकस्वरया
prātarvikasvarayā
|
प्रातर्विकस्वराभ्याम्
prātarvikasvarābhyām
|
प्रातर्विकस्वराभिः
prātarvikasvarābhiḥ
|
Dative |
प्रातर्विकस्वरायै
prātarvikasvarāyai
|
प्रातर्विकस्वराभ्याम्
prātarvikasvarābhyām
|
प्रातर्विकस्वराभ्यः
prātarvikasvarābhyaḥ
|
Ablative |
प्रातर्विकस्वरायाः
prātarvikasvarāyāḥ
|
प्रातर्विकस्वराभ्याम्
prātarvikasvarābhyām
|
प्रातर्विकस्वराभ्यः
prātarvikasvarābhyaḥ
|
Genitive |
प्रातर्विकस्वरायाः
prātarvikasvarāyāḥ
|
प्रातर्विकस्वरयोः
prātarvikasvarayoḥ
|
प्रातर्विकस्वराणाम्
prātarvikasvarāṇām
|
Locative |
प्रातर्विकस्वरायाम्
prātarvikasvarāyām
|
प्रातर्विकस्वरयोः
prātarvikasvarayoḥ
|
प्रातर्विकस्वरासु
prātarvikasvarāsu
|