| Singular | Dual | Plural |
Nominative |
प्रातर्विकस्वरम्
prātarvikasvaram
|
प्रातर्विकस्वरे
prātarvikasvare
|
प्रातर्विकस्वराणि
prātarvikasvarāṇi
|
Vocative |
प्रातर्विकस्वर
prātarvikasvara
|
प्रातर्विकस्वरे
prātarvikasvare
|
प्रातर्विकस्वराणि
prātarvikasvarāṇi
|
Accusative |
प्रातर्विकस्वरम्
prātarvikasvaram
|
प्रातर्विकस्वरे
prātarvikasvare
|
प्रातर्विकस्वराणि
prātarvikasvarāṇi
|
Instrumental |
प्रातर्विकस्वरेण
prātarvikasvareṇa
|
प्रातर्विकस्वराभ्याम्
prātarvikasvarābhyām
|
प्रातर्विकस्वरैः
prātarvikasvaraiḥ
|
Dative |
प्रातर्विकस्वराय
prātarvikasvarāya
|
प्रातर्विकस्वराभ्याम्
prātarvikasvarābhyām
|
प्रातर्विकस्वरेभ्यः
prātarvikasvarebhyaḥ
|
Ablative |
प्रातर्विकस्वरात्
prātarvikasvarāt
|
प्रातर्विकस्वराभ्याम्
prātarvikasvarābhyām
|
प्रातर्विकस्वरेभ्यः
prātarvikasvarebhyaḥ
|
Genitive |
प्रातर्विकस्वरस्य
prātarvikasvarasya
|
प्रातर्विकस्वरयोः
prātarvikasvarayoḥ
|
प्रातर्विकस्वराणाम्
prātarvikasvarāṇām
|
Locative |
प्रातर्विकस्वरे
prātarvikasvare
|
प्रातर्विकस्वरयोः
prātarvikasvarayoḥ
|
प्रातर्विकस्वरेषु
prātarvikasvareṣu
|